subject
World Languages, 02.07.2021 14:00 elena1057

संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राचीनतमः ग्रन्थः ऋग्वेदः संस्कृतभाषायाः एव ग्रन्थः।
अस्माकं देशस्य सम्पूर्णा ज्ञानमीमांसा अस्यामेव भाषायां लिखितेषु ग्रन्थेषु वर्तते।
आदिसाहित्यं चत्वारो वेदाः अस्यामेव भाषायां निबद्धाः सन्ति, ते वेदाः सन्ति-ऋग्वेदः, यजुर्वेदः,
सामवेदः अथर्ववेदश्च । उपनिषदः, पुराणानि, धर्मग्रन्थाः, दर्शनग्रन्थाः, विज्ञानग्रन्थाः एते सर्वेऽपि
संस्कृतभाषायामेव वर्तन्ते।
संस्कृतभाषायाः वैशिष्ट्यम् अस्ति ध्वनिलिप्योः अभेदः अर्थात् यथा उच्चारणं तथा लेखनम्।
उच्चारण-लेखनस्य साम्यम् इमां भाषाम् अन्यासां भाषाणाम् अपेक्षया वैज्ञानिकी साधयति।
अस्याः भाषायाः अपरं वैशिष्ट्यं वर्तते सूत्रात्मकशैली। अस्यां भाषायां स्वल्पैः शब्दैः एव
विशदर्थं प्रकटयितुं सामर्थ्यम् अस्ति। अस्य वैशिष्ट्यद्वयस्य कारणात् वैज्ञानिकाः कथयन्ति यत्
संगणकस्य कृते (for computer) इयं भाषा उपयुक्ततमा अस्ति।
अनुवाद किजिए​

ansver
Answers: 2

Other questions on the subject: World Languages

image
World Languages, 22.06.2019 15:10, lildeb8593
Paolo is writing a personal narrative about how he overcame his fear of heights by riding a roller coaster. he is working on his thesis statement. which of the following sentences would be the best thesis statement?
Answers: 1
image
World Languages, 24.06.2019 21:40, genyjoannerubiera
Em um acidente, um caminhão carregado de solução aquosa de ácido fosfórico (h3po4) tombou, derramando cerca de 24,5 toneladas dessa solução no asfalto. quantas toneladas de óxido de cálcio (cao) seriam necessárias para reagir totalmente com essa quantidade de ácido? 2 h3po4 + 3 cao → ca3(po4)2 + 3 h2o a. 14t b. 29t c. 42t d. 7t e. 21t
Answers: 2
image
World Languages, 26.06.2019 07:30, onlymyworld27
Involving others in meaningful tasks is an example of which positive leadership quality: integrity initiative objectivity delegation
Answers: 1
image
World Languages, 28.06.2019 12:00, jwdblue
Which statement about the purpose of a resumé is true? the purpose of a resumé is to get you a job. the purpose of a resumé is to get you an interview. the purpose of a resumé is to provide a document of your skills and experience. resumés are no longer needed in this electronic world.
Answers: 2
You know the right answer?
संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राची...

Questions in other subjects: